Declension table of ?subhāṣitasamuccaya

Deva

MasculineSingularDualPlural
Nominativesubhāṣitasamuccayaḥ subhāṣitasamuccayau subhāṣitasamuccayāḥ
Vocativesubhāṣitasamuccaya subhāṣitasamuccayau subhāṣitasamuccayāḥ
Accusativesubhāṣitasamuccayam subhāṣitasamuccayau subhāṣitasamuccayān
Instrumentalsubhāṣitasamuccayena subhāṣitasamuccayābhyām subhāṣitasamuccayaiḥ subhāṣitasamuccayebhiḥ
Dativesubhāṣitasamuccayāya subhāṣitasamuccayābhyām subhāṣitasamuccayebhyaḥ
Ablativesubhāṣitasamuccayāt subhāṣitasamuccayābhyām subhāṣitasamuccayebhyaḥ
Genitivesubhāṣitasamuccayasya subhāṣitasamuccayayoḥ subhāṣitasamuccayānām
Locativesubhāṣitasamuccaye subhāṣitasamuccayayoḥ subhāṣitasamuccayeṣu

Compound subhāṣitasamuccaya -

Adverb -subhāṣitasamuccayam -subhāṣitasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria