Declension table of subhāṣitasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesubhāṣitasaṅgrahaḥ subhāṣitasaṅgrahau subhāṣitasaṅgrahāḥ
Vocativesubhāṣitasaṅgraha subhāṣitasaṅgrahau subhāṣitasaṅgrahāḥ
Accusativesubhāṣitasaṅgraham subhāṣitasaṅgrahau subhāṣitasaṅgrahān
Instrumentalsubhāṣitasaṅgraheṇa subhāṣitasaṅgrahābhyām subhāṣitasaṅgrahaiḥ subhāṣitasaṅgrahebhiḥ
Dativesubhāṣitasaṅgrahāya subhāṣitasaṅgrahābhyām subhāṣitasaṅgrahebhyaḥ
Ablativesubhāṣitasaṅgrahāt subhāṣitasaṅgrahābhyām subhāṣitasaṅgrahebhyaḥ
Genitivesubhāṣitasaṅgrahasya subhāṣitasaṅgrahayoḥ subhāṣitasaṅgrahāṇām
Locativesubhāṣitasaṅgrahe subhāṣitasaṅgrahayoḥ subhāṣitasaṅgraheṣu

Compound subhāṣitasaṅgraha -

Adverb -subhāṣitasaṅgraham -subhāṣitasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria