Declension table of ?subhāṣitaratnasandoha

Deva

MasculineSingularDualPlural
Nominativesubhāṣitaratnasandohaḥ subhāṣitaratnasandohau subhāṣitaratnasandohāḥ
Vocativesubhāṣitaratnasandoha subhāṣitaratnasandohau subhāṣitaratnasandohāḥ
Accusativesubhāṣitaratnasandoham subhāṣitaratnasandohau subhāṣitaratnasandohān
Instrumentalsubhāṣitaratnasandohena subhāṣitaratnasandohābhyām subhāṣitaratnasandohaiḥ subhāṣitaratnasandohebhiḥ
Dativesubhāṣitaratnasandohāya subhāṣitaratnasandohābhyām subhāṣitaratnasandohebhyaḥ
Ablativesubhāṣitaratnasandohāt subhāṣitaratnasandohābhyām subhāṣitaratnasandohebhyaḥ
Genitivesubhāṣitaratnasandohasya subhāṣitaratnasandohayoḥ subhāṣitaratnasandohānām
Locativesubhāṣitaratnasandohe subhāṣitaratnasandohayoḥ subhāṣitaratnasandoheṣu

Compound subhāṣitaratnasandoha -

Adverb -subhāṣitaratnasandoham -subhāṣitaratnasandohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria