Declension table of subhāṣitaratnakośa

Deva

MasculineSingularDualPlural
Nominativesubhāṣitaratnakośaḥ subhāṣitaratnakośau subhāṣitaratnakośāḥ
Vocativesubhāṣitaratnakośa subhāṣitaratnakośau subhāṣitaratnakośāḥ
Accusativesubhāṣitaratnakośam subhāṣitaratnakośau subhāṣitaratnakośān
Instrumentalsubhāṣitaratnakośena subhāṣitaratnakośābhyām subhāṣitaratnakośaiḥ subhāṣitaratnakośebhiḥ
Dativesubhāṣitaratnakośāya subhāṣitaratnakośābhyām subhāṣitaratnakośebhyaḥ
Ablativesubhāṣitaratnakośāt subhāṣitaratnakośābhyām subhāṣitaratnakośebhyaḥ
Genitivesubhāṣitaratnakośasya subhāṣitaratnakośayoḥ subhāṣitaratnakośānām
Locativesubhāṣitaratnakośe subhāṣitaratnakośayoḥ subhāṣitaratnakośeṣu

Compound subhāṣitaratnakośa -

Adverb -subhāṣitaratnakośam -subhāṣitaratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria