Declension table of ?subhāṣitarasāsvādajātaromāñcakañcuka

Deva

MasculineSingularDualPlural
Nominativesubhāṣitarasāsvādajātaromāñcakañcukaḥ subhāṣitarasāsvādajātaromāñcakañcukau subhāṣitarasāsvādajātaromāñcakañcukāḥ
Vocativesubhāṣitarasāsvādajātaromāñcakañcuka subhāṣitarasāsvādajātaromāñcakañcukau subhāṣitarasāsvādajātaromāñcakañcukāḥ
Accusativesubhāṣitarasāsvādajātaromāñcakañcukam subhāṣitarasāsvādajātaromāñcakañcukau subhāṣitarasāsvādajātaromāñcakañcukān
Instrumentalsubhāṣitarasāsvādajātaromāñcakañcukena subhāṣitarasāsvādajātaromāñcakañcukābhyām subhāṣitarasāsvādajātaromāñcakañcukaiḥ subhāṣitarasāsvādajātaromāñcakañcukebhiḥ
Dativesubhāṣitarasāsvādajātaromāñcakañcukāya subhāṣitarasāsvādajātaromāñcakañcukābhyām subhāṣitarasāsvādajātaromāñcakañcukebhyaḥ
Ablativesubhāṣitarasāsvādajātaromāñcakañcukāt subhāṣitarasāsvādajātaromāñcakañcukābhyām subhāṣitarasāsvādajātaromāñcakañcukebhyaḥ
Genitivesubhāṣitarasāsvādajātaromāñcakañcukasya subhāṣitarasāsvādajātaromāñcakañcukayoḥ subhāṣitarasāsvādajātaromāñcakañcukānām
Locativesubhāṣitarasāsvādajātaromāñcakañcuke subhāṣitarasāsvādajātaromāñcakañcukayoḥ subhāṣitarasāsvādajātaromāñcakañcukeṣu

Compound subhāṣitarasāsvādajātaromāñcakañcuka -

Adverb -subhāṣitarasāsvādajātaromāñcakañcukam -subhāṣitarasāsvādajātaromāñcakañcukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria