Declension table of ?subhāṣitanīvī

Deva

FeminineSingularDualPlural
Nominativesubhāṣitanīvī subhāṣitanīvyau subhāṣitanīvyaḥ
Vocativesubhāṣitanīvi subhāṣitanīvyau subhāṣitanīvyaḥ
Accusativesubhāṣitanīvīm subhāṣitanīvyau subhāṣitanīvīḥ
Instrumentalsubhāṣitanīvyā subhāṣitanīvībhyām subhāṣitanīvībhiḥ
Dativesubhāṣitanīvyai subhāṣitanīvībhyām subhāṣitanīvībhyaḥ
Ablativesubhāṣitanīvyāḥ subhāṣitanīvībhyām subhāṣitanīvībhyaḥ
Genitivesubhāṣitanīvyāḥ subhāṣitanīvyoḥ subhāṣitanīvīnām
Locativesubhāṣitanīvyām subhāṣitanīvyoḥ subhāṣitanīvīṣu

Compound subhāṣitanīvi - subhāṣitanīvī -

Adverb -subhāṣitanīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria