Declension table of ?subhāṣitakāvya

Deva

NeuterSingularDualPlural
Nominativesubhāṣitakāvyam subhāṣitakāvye subhāṣitakāvyāni
Vocativesubhāṣitakāvya subhāṣitakāvye subhāṣitakāvyāni
Accusativesubhāṣitakāvyam subhāṣitakāvye subhāṣitakāvyāni
Instrumentalsubhāṣitakāvyena subhāṣitakāvyābhyām subhāṣitakāvyaiḥ
Dativesubhāṣitakāvyāya subhāṣitakāvyābhyām subhāṣitakāvyebhyaḥ
Ablativesubhāṣitakāvyāt subhāṣitakāvyābhyām subhāṣitakāvyebhyaḥ
Genitivesubhāṣitakāvyasya subhāṣitakāvyayoḥ subhāṣitakāvyānām
Locativesubhāṣitakāvye subhāṣitakāvyayoḥ subhāṣitakāvyeṣu

Compound subhāṣitakāvya -

Adverb -subhāṣitakāvyam -subhāṣitakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria