Declension table of ?subhāṣitahārāvali

Deva

FeminineSingularDualPlural
Nominativesubhāṣitahārāvaliḥ subhāṣitahārāvalī subhāṣitahārāvalayaḥ
Vocativesubhāṣitahārāvale subhāṣitahārāvalī subhāṣitahārāvalayaḥ
Accusativesubhāṣitahārāvalim subhāṣitahārāvalī subhāṣitahārāvalīḥ
Instrumentalsubhāṣitahārāvalyā subhāṣitahārāvalibhyām subhāṣitahārāvalibhiḥ
Dativesubhāṣitahārāvalyai subhāṣitahārāvalaye subhāṣitahārāvalibhyām subhāṣitahārāvalibhyaḥ
Ablativesubhāṣitahārāvalyāḥ subhāṣitahārāvaleḥ subhāṣitahārāvalibhyām subhāṣitahārāvalibhyaḥ
Genitivesubhāṣitahārāvalyāḥ subhāṣitahārāvaleḥ subhāṣitahārāvalyoḥ subhāṣitahārāvalīnām
Locativesubhāṣitahārāvalyām subhāṣitahārāvalau subhāṣitahārāvalyoḥ subhāṣitahārāvaliṣu

Compound subhāṣitahārāvali -

Adverb -subhāṣitahārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria