Declension table of ?subhāṣitagaveṣin

Deva

MasculineSingularDualPlural
Nominativesubhāṣitagaveṣī subhāṣitagaveṣiṇau subhāṣitagaveṣiṇaḥ
Vocativesubhāṣitagaveṣin subhāṣitagaveṣiṇau subhāṣitagaveṣiṇaḥ
Accusativesubhāṣitagaveṣiṇam subhāṣitagaveṣiṇau subhāṣitagaveṣiṇaḥ
Instrumentalsubhāṣitagaveṣiṇā subhāṣitagaveṣibhyām subhāṣitagaveṣibhiḥ
Dativesubhāṣitagaveṣiṇe subhāṣitagaveṣibhyām subhāṣitagaveṣibhyaḥ
Ablativesubhāṣitagaveṣiṇaḥ subhāṣitagaveṣibhyām subhāṣitagaveṣibhyaḥ
Genitivesubhāṣitagaveṣiṇaḥ subhāṣitagaveṣiṇoḥ subhāṣitagaveṣiṇām
Locativesubhāṣitagaveṣiṇi subhāṣitagaveṣiṇoḥ subhāṣitagaveṣiṣu

Compound subhāṣitagaveṣi -

Adverb -subhāṣitagaveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria