Declension table of ?subhāṣitāvali

Deva

FeminineSingularDualPlural
Nominativesubhāṣitāvaliḥ subhāṣitāvalī subhāṣitāvalayaḥ
Vocativesubhāṣitāvale subhāṣitāvalī subhāṣitāvalayaḥ
Accusativesubhāṣitāvalim subhāṣitāvalī subhāṣitāvalīḥ
Instrumentalsubhāṣitāvalyā subhāṣitāvalibhyām subhāṣitāvalibhiḥ
Dativesubhāṣitāvalyai subhāṣitāvalaye subhāṣitāvalibhyām subhāṣitāvalibhyaḥ
Ablativesubhāṣitāvalyāḥ subhāṣitāvaleḥ subhāṣitāvalibhyām subhāṣitāvalibhyaḥ
Genitivesubhāṣitāvalyāḥ subhāṣitāvaleḥ subhāṣitāvalyoḥ subhāṣitāvalīnām
Locativesubhāṣitāvalyām subhāṣitāvalau subhāṣitāvalyoḥ subhāṣitāvaliṣu

Compound subhāṣitāvali -

Adverb -subhāṣitāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria