Declension table of ?subhāṣitārṇava

Deva

MasculineSingularDualPlural
Nominativesubhāṣitārṇavaḥ subhāṣitārṇavau subhāṣitārṇavāḥ
Vocativesubhāṣitārṇava subhāṣitārṇavau subhāṣitārṇavāḥ
Accusativesubhāṣitārṇavam subhāṣitārṇavau subhāṣitārṇavān
Instrumentalsubhāṣitārṇavena subhāṣitārṇavābhyām subhāṣitārṇavaiḥ subhāṣitārṇavebhiḥ
Dativesubhāṣitārṇavāya subhāṣitārṇavābhyām subhāṣitārṇavebhyaḥ
Ablativesubhāṣitārṇavāt subhāṣitārṇavābhyām subhāṣitārṇavebhyaḥ
Genitivesubhāṣitārṇavasya subhāṣitārṇavayoḥ subhāṣitārṇavānām
Locativesubhāṣitārṇave subhāṣitārṇavayoḥ subhāṣitārṇaveṣu

Compound subhāṣitārṇava -

Adverb -subhāṣitārṇavam -subhāṣitārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria