Declension table of ?subhāṣitā

Deva

FeminineSingularDualPlural
Nominativesubhāṣitā subhāṣite subhāṣitāḥ
Vocativesubhāṣite subhāṣite subhāṣitāḥ
Accusativesubhāṣitām subhāṣite subhāṣitāḥ
Instrumentalsubhāṣitayā subhāṣitābhyām subhāṣitābhiḥ
Dativesubhāṣitāyai subhāṣitābhyām subhāṣitābhyaḥ
Ablativesubhāṣitāyāḥ subhāṣitābhyām subhāṣitābhyaḥ
Genitivesubhāṣitāyāḥ subhāṣitayoḥ subhāṣitānām
Locativesubhāṣitāyām subhāṣitayoḥ subhāṣitāsu

Adverb -subhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria