Declension table of subhāṣita

Deva

NeuterSingularDualPlural
Nominativesubhāṣitam subhāṣite subhāṣitāni
Vocativesubhāṣita subhāṣite subhāṣitāni
Accusativesubhāṣitam subhāṣite subhāṣitāni
Instrumentalsubhāṣitena subhāṣitābhyām subhāṣitaiḥ
Dativesubhāṣitāya subhāṣitābhyām subhāṣitebhyaḥ
Ablativesubhāṣitāt subhāṣitābhyām subhāṣitebhyaḥ
Genitivesubhāṣitasya subhāṣitayoḥ subhāṣitānām
Locativesubhāṣite subhāṣitayoḥ subhāṣiteṣu

Compound subhāṣita -

Adverb -subhāṣitam -subhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria