Declension table of ?subhaṭavarman

Deva

MasculineSingularDualPlural
Nominativesubhaṭavarmā subhaṭavarmāṇau subhaṭavarmāṇaḥ
Vocativesubhaṭavarman subhaṭavarmāṇau subhaṭavarmāṇaḥ
Accusativesubhaṭavarmāṇam subhaṭavarmāṇau subhaṭavarmaṇaḥ
Instrumentalsubhaṭavarmaṇā subhaṭavarmabhyām subhaṭavarmabhiḥ
Dativesubhaṭavarmaṇe subhaṭavarmabhyām subhaṭavarmabhyaḥ
Ablativesubhaṭavarmaṇaḥ subhaṭavarmabhyām subhaṭavarmabhyaḥ
Genitivesubhaṭavarmaṇaḥ subhaṭavarmaṇoḥ subhaṭavarmaṇām
Locativesubhaṭavarmaṇi subhaṭavarmaṇoḥ subhaṭavarmasu

Compound subhaṭavarma -

Adverb -subhaṭavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria