Declension table of ?subhaṭṭa

Deva

MasculineSingularDualPlural
Nominativesubhaṭṭaḥ subhaṭṭau subhaṭṭāḥ
Vocativesubhaṭṭa subhaṭṭau subhaṭṭāḥ
Accusativesubhaṭṭam subhaṭṭau subhaṭṭān
Instrumentalsubhaṭṭena subhaṭṭābhyām subhaṭṭaiḥ subhaṭṭebhiḥ
Dativesubhaṭṭāya subhaṭṭābhyām subhaṭṭebhyaḥ
Ablativesubhaṭṭāt subhaṭṭābhyām subhaṭṭebhyaḥ
Genitivesubhaṭṭasya subhaṭṭayoḥ subhaṭṭānām
Locativesubhaṭṭe subhaṭṭayoḥ subhaṭṭeṣu

Compound subhaṭṭa -

Adverb -subhaṭṭam -subhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria