Declension table of ?subhaṇita

Deva

NeuterSingularDualPlural
Nominativesubhaṇitam subhaṇite subhaṇitāni
Vocativesubhaṇita subhaṇite subhaṇitāni
Accusativesubhaṇitam subhaṇite subhaṇitāni
Instrumentalsubhaṇitena subhaṇitābhyām subhaṇitaiḥ
Dativesubhaṇitāya subhaṇitābhyām subhaṇitebhyaḥ
Ablativesubhaṇitāt subhaṇitābhyām subhaṇitebhyaḥ
Genitivesubhaṇitasya subhaṇitayoḥ subhaṇitānām
Locativesubhaṇite subhaṇitayoḥ subhaṇiteṣu

Compound subhaṇita -

Adverb -subhaṇitam -subhaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria