Declension table of ?subhaṇita

Deva

MasculineSingularDualPlural
Nominativesubhaṇitaḥ subhaṇitau subhaṇitāḥ
Vocativesubhaṇita subhaṇitau subhaṇitāḥ
Accusativesubhaṇitam subhaṇitau subhaṇitān
Instrumentalsubhaṇitena subhaṇitābhyām subhaṇitaiḥ subhaṇitebhiḥ
Dativesubhaṇitāya subhaṇitābhyām subhaṇitebhyaḥ
Ablativesubhaṇitāt subhaṇitābhyām subhaṇitebhyaḥ
Genitivesubhaṇitasya subhaṇitayoḥ subhaṇitānām
Locativesubhaṇite subhaṇitayoḥ subhaṇiteṣu

Compound subhaṇita -

Adverb -subhaṇitam -subhaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria