Declension table of ?subhṛśa

Deva

NeuterSingularDualPlural
Nominativesubhṛśam subhṛśe subhṛśāni
Vocativesubhṛśa subhṛśe subhṛśāni
Accusativesubhṛśam subhṛśe subhṛśāni
Instrumentalsubhṛśena subhṛśābhyām subhṛśaiḥ
Dativesubhṛśāya subhṛśābhyām subhṛśebhyaḥ
Ablativesubhṛśāt subhṛśābhyām subhṛśebhyaḥ
Genitivesubhṛśasya subhṛśayoḥ subhṛśānām
Locativesubhṛśe subhṛśayoḥ subhṛśeṣu

Compound subhṛśa -

Adverb -subhṛśam -subhṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria