Declension table of ?subhṛśa

Deva

MasculineSingularDualPlural
Nominativesubhṛśaḥ subhṛśau subhṛśāḥ
Vocativesubhṛśa subhṛśau subhṛśāḥ
Accusativesubhṛśam subhṛśau subhṛśān
Instrumentalsubhṛśena subhṛśābhyām subhṛśaiḥ subhṛśebhiḥ
Dativesubhṛśāya subhṛśābhyām subhṛśebhyaḥ
Ablativesubhṛśāt subhṛśābhyām subhṛśebhyaḥ
Genitivesubhṛśasya subhṛśayoḥ subhṛśānām
Locativesubhṛśe subhṛśayoḥ subhṛśeṣu

Compound subhṛśa -

Adverb -subhṛśam -subhṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria