Declension table of ?subhṛta

Deva

NeuterSingularDualPlural
Nominativesubhṛtam subhṛte subhṛtāni
Vocativesubhṛta subhṛte subhṛtāni
Accusativesubhṛtam subhṛte subhṛtāni
Instrumentalsubhṛtena subhṛtābhyām subhṛtaiḥ
Dativesubhṛtāya subhṛtābhyām subhṛtebhyaḥ
Ablativesubhṛtāt subhṛtābhyām subhṛtebhyaḥ
Genitivesubhṛtasya subhṛtayoḥ subhṛtānām
Locativesubhṛte subhṛtayoḥ subhṛteṣu

Compound subhṛta -

Adverb -subhṛtam -subhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria