Declension table of ?subhṛta

Deva

MasculineSingularDualPlural
Nominativesubhṛtaḥ subhṛtau subhṛtāḥ
Vocativesubhṛta subhṛtau subhṛtāḥ
Accusativesubhṛtam subhṛtau subhṛtān
Instrumentalsubhṛtena subhṛtābhyām subhṛtaiḥ subhṛtebhiḥ
Dativesubhṛtāya subhṛtābhyām subhṛtebhyaḥ
Ablativesubhṛtāt subhṛtābhyām subhṛtebhyaḥ
Genitivesubhṛtasya subhṛtayoḥ subhṛtānām
Locativesubhṛte subhṛtayoḥ subhṛteṣu

Compound subhṛta -

Adverb -subhṛtam -subhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria