Declension table of ?subarthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesubarthasaṅgrahaḥ subarthasaṅgrahau subarthasaṅgrahāḥ
Vocativesubarthasaṅgraha subarthasaṅgrahau subarthasaṅgrahāḥ
Accusativesubarthasaṅgraham subarthasaṅgrahau subarthasaṅgrahān
Instrumentalsubarthasaṅgraheṇa subarthasaṅgrahābhyām subarthasaṅgrahaiḥ subarthasaṅgrahebhiḥ
Dativesubarthasaṅgrahāya subarthasaṅgrahābhyām subarthasaṅgrahebhyaḥ
Ablativesubarthasaṅgrahāt subarthasaṅgrahābhyām subarthasaṅgrahebhyaḥ
Genitivesubarthasaṅgrahasya subarthasaṅgrahayoḥ subarthasaṅgrahāṇām
Locativesubarthasaṅgrahe subarthasaṅgrahayoḥ subarthasaṅgraheṣu

Compound subarthasaṅgraha -

Adverb -subarthasaṅgraham -subarthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria