Declension table of ?subartha

Deva

MasculineSingularDualPlural
Nominativesubarthaḥ subarthau subarthāḥ
Vocativesubartha subarthau subarthāḥ
Accusativesubartham subarthau subarthān
Instrumentalsubarthena subarthābhyām subarthaiḥ subarthebhiḥ
Dativesubarthāya subarthābhyām subarthebhyaḥ
Ablativesubarthāt subarthābhyām subarthebhyaḥ
Genitivesubarthasya subarthayoḥ subarthānām
Locativesubarthe subarthayoḥ subartheṣu

Compound subartha -

Adverb -subartham -subarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria