Declension table of ?subarhiṣā

Deva

FeminineSingularDualPlural
Nominativesubarhiṣā subarhiṣe subarhiṣāḥ
Vocativesubarhiṣe subarhiṣe subarhiṣāḥ
Accusativesubarhiṣām subarhiṣe subarhiṣāḥ
Instrumentalsubarhiṣayā subarhiṣābhyām subarhiṣābhiḥ
Dativesubarhiṣāyai subarhiṣābhyām subarhiṣābhyaḥ
Ablativesubarhiṣāyāḥ subarhiṣābhyām subarhiṣābhyaḥ
Genitivesubarhiṣāyāḥ subarhiṣayoḥ subarhiṣāṇām
Locativesubarhiṣāyām subarhiṣayoḥ subarhiṣāsu

Adverb -subarhiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria