Declension table of ?subantavāda

Deva

MasculineSingularDualPlural
Nominativesubantavādaḥ subantavādau subantavādāḥ
Vocativesubantavāda subantavādau subantavādāḥ
Accusativesubantavādam subantavādau subantavādān
Instrumentalsubantavādena subantavādābhyām subantavādaiḥ subantavādebhiḥ
Dativesubantavādāya subantavādābhyām subantavādebhyaḥ
Ablativesubantavādāt subantavādābhyām subantavādebhyaḥ
Genitivesubantavādasya subantavādayoḥ subantavādānām
Locativesubantavāde subantavādayoḥ subantavādeṣu

Compound subantavāda -

Adverb -subantavādam -subantavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria