Declension table of ?subahuśruta

Deva

MasculineSingularDualPlural
Nominativesubahuśrutaḥ subahuśrutau subahuśrutāḥ
Vocativesubahuśruta subahuśrutau subahuśrutāḥ
Accusativesubahuśrutam subahuśrutau subahuśrutān
Instrumentalsubahuśrutena subahuśrutābhyām subahuśrutaiḥ subahuśrutebhiḥ
Dativesubahuśrutāya subahuśrutābhyām subahuśrutebhyaḥ
Ablativesubahuśrutāt subahuśrutābhyām subahuśrutebhyaḥ
Genitivesubahuśrutasya subahuśrutayoḥ subahuśrutānām
Locativesubahuśrute subahuśrutayoḥ subahuśruteṣu

Compound subahuśruta -

Adverb -subahuśrutam -subahuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria