Declension table of subaddha

Deva

NeuterSingularDualPlural
Nominativesubaddham subaddhe subaddhāni
Vocativesubaddha subaddhe subaddhāni
Accusativesubaddham subaddhe subaddhāni
Instrumentalsubaddhena subaddhābhyām subaddhaiḥ
Dativesubaddhāya subaddhābhyām subaddhebhyaḥ
Ablativesubaddhāt subaddhābhyām subaddhebhyaḥ
Genitivesubaddhasya subaddhayoḥ subaddhānām
Locativesubaddhe subaddhayoḥ subaddheṣu

Compound subaddha -

Adverb -subaddham -subaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria