Declension table of ?subāhuśatru

Deva

MasculineSingularDualPlural
Nominativesubāhuśatruḥ subāhuśatrū subāhuśatravaḥ
Vocativesubāhuśatro subāhuśatrū subāhuśatravaḥ
Accusativesubāhuśatrum subāhuśatrū subāhuśatrūn
Instrumentalsubāhuśatruṇā subāhuśatrubhyām subāhuśatrubhiḥ
Dativesubāhuśatrave subāhuśatrubhyām subāhuśatrubhyaḥ
Ablativesubāhuśatroḥ subāhuśatrubhyām subāhuśatrubhyaḥ
Genitivesubāhuśatroḥ subāhuśatrvoḥ subāhuśatrūṇām
Locativesubāhuśatrau subāhuśatrvoḥ subāhuśatruṣu

Compound subāhuśatru -

Adverb -subāhuśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria