Declension table of ?subāhuyukta

Deva

MasculineSingularDualPlural
Nominativesubāhuyuktaḥ subāhuyuktau subāhuyuktāḥ
Vocativesubāhuyukta subāhuyuktau subāhuyuktāḥ
Accusativesubāhuyuktam subāhuyuktau subāhuyuktān
Instrumentalsubāhuyuktena subāhuyuktābhyām subāhuyuktaiḥ subāhuyuktebhiḥ
Dativesubāhuyuktāya subāhuyuktābhyām subāhuyuktebhyaḥ
Ablativesubāhuyuktāt subāhuyuktābhyām subāhuyuktebhyaḥ
Genitivesubāhuyuktasya subāhuyuktayoḥ subāhuyuktānām
Locativesubāhuyukte subāhuyuktayoḥ subāhuyukteṣu

Compound subāhuyukta -

Adverb -subāhuyuktam -subāhuyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria