Declension table of ?subāhuparipṛcchā

Deva

FeminineSingularDualPlural
Nominativesubāhuparipṛcchā subāhuparipṛcche subāhuparipṛcchāḥ
Vocativesubāhuparipṛcche subāhuparipṛcche subāhuparipṛcchāḥ
Accusativesubāhuparipṛcchām subāhuparipṛcche subāhuparipṛcchāḥ
Instrumentalsubāhuparipṛcchayā subāhuparipṛcchābhyām subāhuparipṛcchābhiḥ
Dativesubāhuparipṛcchāyai subāhuparipṛcchābhyām subāhuparipṛcchābhyaḥ
Ablativesubāhuparipṛcchāyāḥ subāhuparipṛcchābhyām subāhuparipṛcchābhyaḥ
Genitivesubāhuparipṛcchāyāḥ subāhuparipṛcchayoḥ subāhuparipṛcchānām
Locativesubāhuparipṛcchāyām subāhuparipṛcchayoḥ subāhuparipṛcchāsu

Adverb -subāhuparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria