Declension table of ?suṭaṅkā

Deva

FeminineSingularDualPlural
Nominativesuṭaṅkā suṭaṅke suṭaṅkāḥ
Vocativesuṭaṅke suṭaṅke suṭaṅkāḥ
Accusativesuṭaṅkām suṭaṅke suṭaṅkāḥ
Instrumentalsuṭaṅkayā suṭaṅkābhyām suṭaṅkābhiḥ
Dativesuṭaṅkāyai suṭaṅkābhyām suṭaṅkābhyaḥ
Ablativesuṭaṅkāyāḥ suṭaṅkābhyām suṭaṅkābhyaḥ
Genitivesuṭaṅkāyāḥ suṭaṅkayoḥ suṭaṅkānām
Locativesuṭaṅkāyām suṭaṅkayoḥ suṭaṅkāsu

Adverb -suṭaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria