Declension table of ?suṭaṅka

Deva

MasculineSingularDualPlural
Nominativesuṭaṅkaḥ suṭaṅkau suṭaṅkāḥ
Vocativesuṭaṅka suṭaṅkau suṭaṅkāḥ
Accusativesuṭaṅkam suṭaṅkau suṭaṅkān
Instrumentalsuṭaṅkena suṭaṅkābhyām suṭaṅkaiḥ suṭaṅkebhiḥ
Dativesuṭaṅkāya suṭaṅkābhyām suṭaṅkebhyaḥ
Ablativesuṭaṅkāt suṭaṅkābhyām suṭaṅkebhyaḥ
Genitivesuṭaṅkasya suṭaṅkayoḥ suṭaṅkānām
Locativesuṭaṅke suṭaṅkayoḥ suṭaṅkeṣu

Compound suṭaṅka -

Adverb -suṭaṅkam -suṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria