Declension table of ?suṣvi

Deva

NeuterSingularDualPlural
Nominativesuṣvi suṣviṇī suṣvīṇi
Vocativesuṣvi suṣviṇī suṣvīṇi
Accusativesuṣvi suṣviṇī suṣvīṇi
Instrumentalsuṣviṇā suṣvibhyām suṣvibhiḥ
Dativesuṣviṇe suṣvibhyām suṣvibhyaḥ
Ablativesuṣviṇaḥ suṣvibhyām suṣvibhyaḥ
Genitivesuṣviṇaḥ suṣviṇoḥ suṣvīṇām
Locativesuṣviṇi suṣviṇoḥ suṣviṣu

Compound suṣvi -

Adverb -suṣvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria