Declension table of ?suṣūti

Deva

FeminineSingularDualPlural
Nominativesuṣūtiḥ suṣūtī suṣūtayaḥ
Vocativesuṣūte suṣūtī suṣūtayaḥ
Accusativesuṣūtim suṣūtī suṣūtīḥ
Instrumentalsuṣūtyā suṣūtibhyām suṣūtibhiḥ
Dativesuṣūtyai suṣūtaye suṣūtibhyām suṣūtibhyaḥ
Ablativesuṣūtyāḥ suṣūteḥ suṣūtibhyām suṣūtibhyaḥ
Genitivesuṣūtyāḥ suṣūteḥ suṣūtyoḥ suṣūtīnām
Locativesuṣūtyām suṣūtau suṣūtyoḥ suṣūtiṣu

Compound suṣūti -

Adverb -suṣūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria