Declension table of ?suṣūtā

Deva

FeminineSingularDualPlural
Nominativesuṣūtā suṣūte suṣūtāḥ
Vocativesuṣūte suṣūte suṣūtāḥ
Accusativesuṣūtām suṣūte suṣūtāḥ
Instrumentalsuṣūtayā suṣūtābhyām suṣūtābhiḥ
Dativesuṣūtāyai suṣūtābhyām suṣūtābhyaḥ
Ablativesuṣūtāyāḥ suṣūtābhyām suṣūtābhyaḥ
Genitivesuṣūtāyāḥ suṣūtayoḥ suṣūtānām
Locativesuṣūtāyām suṣūtayoḥ suṣūtāsu

Adverb -suṣūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria