Declension table of ?suṣūta

Deva

MasculineSingularDualPlural
Nominativesuṣūtaḥ suṣūtau suṣūtāḥ
Vocativesuṣūta suṣūtau suṣūtāḥ
Accusativesuṣūtam suṣūtau suṣūtān
Instrumentalsuṣūtena suṣūtābhyām suṣūtaiḥ suṣūtebhiḥ
Dativesuṣūtāya suṣūtābhyām suṣūtebhyaḥ
Ablativesuṣūtāt suṣūtābhyām suṣūtebhyaḥ
Genitivesuṣūtasya suṣūtayoḥ suṣūtānām
Locativesuṣūte suṣūtayoḥ suṣūteṣu

Compound suṣūta -

Adverb -suṣūtam -suṣūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria