Declension table of ?suṣū

Deva

NeuterSingularDualPlural
Nominativesuṣu suṣuṇī suṣūṇi
Vocativesuṣu suṣuṇī suṣūṇi
Accusativesuṣu suṣuṇī suṣūṇi
Instrumentalsuṣuṇā suṣubhyām suṣubhiḥ
Dativesuṣuṇe suṣubhyām suṣubhyaḥ
Ablativesuṣuṇaḥ suṣubhyām suṣubhyaḥ
Genitivesuṣuṇaḥ suṣuṇoḥ suṣūṇām
Locativesuṣuṇi suṣuṇoḥ suṣuṣu

Compound suṣu -

Adverb -suṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria