Declension table of ?suṣuta

Deva

NeuterSingularDualPlural
Nominativesuṣutam suṣute suṣutāni
Vocativesuṣuta suṣute suṣutāni
Accusativesuṣutam suṣute suṣutāni
Instrumentalsuṣutena suṣutābhyām suṣutaiḥ
Dativesuṣutāya suṣutābhyām suṣutebhyaḥ
Ablativesuṣutāt suṣutābhyām suṣutebhyaḥ
Genitivesuṣutasya suṣutayoḥ suṣutānām
Locativesuṣute suṣutayoḥ suṣuteṣu

Compound suṣuta -

Adverb -suṣutam -suṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria