Declension table of ?suṣupvas

Deva

NeuterSingularDualPlural
Nominativesuṣupvat suṣupuṣī suṣupvāṃsi
Vocativesuṣupvat suṣupuṣī suṣupvāṃsi
Accusativesuṣupvat suṣupuṣī suṣupvāṃsi
Instrumentalsuṣupuṣā suṣupvadbhyām suṣupvadbhiḥ
Dativesuṣupuṣe suṣupvadbhyām suṣupvadbhyaḥ
Ablativesuṣupuṣaḥ suṣupvadbhyām suṣupvadbhyaḥ
Genitivesuṣupuṣaḥ suṣupuṣoḥ suṣupuṣām
Locativesuṣupuṣi suṣupuṣoḥ suṣupvatsu

Compound suṣupvat -

Adverb -suṣupvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria