Declension table of ?suṣupsa

Deva

NeuterSingularDualPlural
Nominativesuṣupsam suṣupse suṣupsāni
Vocativesuṣupsa suṣupse suṣupsāni
Accusativesuṣupsam suṣupse suṣupsāni
Instrumentalsuṣupsena suṣupsābhyām suṣupsaiḥ
Dativesuṣupsāya suṣupsābhyām suṣupsebhyaḥ
Ablativesuṣupsāt suṣupsābhyām suṣupsebhyaḥ
Genitivesuṣupsasya suṣupsayoḥ suṣupsānām
Locativesuṣupse suṣupsayoḥ suṣupseṣu

Compound suṣupsa -

Adverb -suṣupsam -suṣupsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria