Declension table of ?suṣupsa

Deva

MasculineSingularDualPlural
Nominativesuṣupsaḥ suṣupsau suṣupsāḥ
Vocativesuṣupsa suṣupsau suṣupsāḥ
Accusativesuṣupsam suṣupsau suṣupsān
Instrumentalsuṣupsena suṣupsābhyām suṣupsaiḥ suṣupsebhiḥ
Dativesuṣupsāya suṣupsābhyām suṣupsebhyaḥ
Ablativesuṣupsāt suṣupsābhyām suṣupsebhyaḥ
Genitivesuṣupsasya suṣupsayoḥ suṣupsānām
Locativesuṣupse suṣupsayoḥ suṣupseṣu

Compound suṣupsa -

Adverb -suṣupsam -suṣupsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria