Declension table of ?suṣupāṇā

Deva

FeminineSingularDualPlural
Nominativesuṣupāṇā suṣupāṇe suṣupāṇāḥ
Vocativesuṣupāṇe suṣupāṇe suṣupāṇāḥ
Accusativesuṣupāṇām suṣupāṇe suṣupāṇāḥ
Instrumentalsuṣupāṇayā suṣupāṇābhyām suṣupāṇābhiḥ
Dativesuṣupāṇāyai suṣupāṇābhyām suṣupāṇābhyaḥ
Ablativesuṣupāṇāyāḥ suṣupāṇābhyām suṣupāṇābhyaḥ
Genitivesuṣupāṇāyāḥ suṣupāṇayoḥ suṣupāṇānām
Locativesuṣupāṇāyām suṣupāṇayoḥ suṣupāṇāsu

Adverb -suṣupāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria