Declension table of ?suṣupāṇa

Deva

MasculineSingularDualPlural
Nominativesuṣupāṇaḥ suṣupāṇau suṣupāṇāḥ
Vocativesuṣupāṇa suṣupāṇau suṣupāṇāḥ
Accusativesuṣupāṇam suṣupāṇau suṣupāṇān
Instrumentalsuṣupāṇena suṣupāṇābhyām suṣupāṇaiḥ suṣupāṇebhiḥ
Dativesuṣupāṇāya suṣupāṇābhyām suṣupāṇebhyaḥ
Ablativesuṣupāṇāt suṣupāṇābhyām suṣupāṇebhyaḥ
Genitivesuṣupāṇasya suṣupāṇayoḥ suṣupāṇānām
Locativesuṣupāṇe suṣupāṇayoḥ suṣupāṇeṣu

Compound suṣupāṇa -

Adverb -suṣupāṇam -suṣupāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria