Declension table of ?suṣumṇa

Deva

NeuterSingularDualPlural
Nominativesuṣumṇam suṣumṇe suṣumṇāni
Vocativesuṣumṇa suṣumṇe suṣumṇāni
Accusativesuṣumṇam suṣumṇe suṣumṇāni
Instrumentalsuṣumṇena suṣumṇābhyām suṣumṇaiḥ
Dativesuṣumṇāya suṣumṇābhyām suṣumṇebhyaḥ
Ablativesuṣumṇāt suṣumṇābhyām suṣumṇebhyaḥ
Genitivesuṣumṇasya suṣumṇayoḥ suṣumṇānām
Locativesuṣumṇe suṣumṇayoḥ suṣumṇeṣu

Compound suṣumṇa -

Adverb -suṣumṇam -suṣumṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria