Declension table of ?suṣoma

Deva

MasculineSingularDualPlural
Nominativesuṣomaḥ suṣomau suṣomāḥ
Vocativesuṣoma suṣomau suṣomāḥ
Accusativesuṣomam suṣomau suṣomān
Instrumentalsuṣomeṇa suṣomābhyām suṣomaiḥ suṣomebhiḥ
Dativesuṣomāya suṣomābhyām suṣomebhyaḥ
Ablativesuṣomāt suṣomābhyām suṣomebhyaḥ
Genitivesuṣomasya suṣomayoḥ suṣomāṇām
Locativesuṣome suṣomayoḥ suṣomeṣu

Compound suṣoma -

Adverb -suṣomam -suṣomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria