Declension table of ?suṣiravivarin

Deva

NeuterSingularDualPlural
Nominativesuṣiravivari suṣiravivariṇī suṣiravivarīṇi
Vocativesuṣiravivarin suṣiravivari suṣiravivariṇī suṣiravivarīṇi
Accusativesuṣiravivari suṣiravivariṇī suṣiravivarīṇi
Instrumentalsuṣiravivariṇā suṣiravivaribhyām suṣiravivaribhiḥ
Dativesuṣiravivariṇe suṣiravivaribhyām suṣiravivaribhyaḥ
Ablativesuṣiravivariṇaḥ suṣiravivaribhyām suṣiravivaribhyaḥ
Genitivesuṣiravivariṇaḥ suṣiravivariṇoḥ suṣiravivariṇām
Locativesuṣiravivariṇi suṣiravivariṇoḥ suṣiravivariṣu

Compound suṣiravivari -

Adverb -suṣiravivari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria