Declension table of ?suṣiravivarin

Deva

MasculineSingularDualPlural
Nominativesuṣiravivarī suṣiravivariṇau suṣiravivariṇaḥ
Vocativesuṣiravivarin suṣiravivariṇau suṣiravivariṇaḥ
Accusativesuṣiravivariṇam suṣiravivariṇau suṣiravivariṇaḥ
Instrumentalsuṣiravivariṇā suṣiravivaribhyām suṣiravivaribhiḥ
Dativesuṣiravivariṇe suṣiravivaribhyām suṣiravivaribhyaḥ
Ablativesuṣiravivariṇaḥ suṣiravivaribhyām suṣiravivaribhyaḥ
Genitivesuṣiravivariṇaḥ suṣiravivariṇoḥ suṣiravivariṇām
Locativesuṣiravivariṇi suṣiravivariṇoḥ suṣiravivariṣu

Compound suṣiravivari -

Adverb -suṣiravivari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria