Declension table of ?suṣiravat

Deva

MasculineSingularDualPlural
Nominativesuṣiravān suṣiravantau suṣiravantaḥ
Vocativesuṣiravan suṣiravantau suṣiravantaḥ
Accusativesuṣiravantam suṣiravantau suṣiravataḥ
Instrumentalsuṣiravatā suṣiravadbhyām suṣiravadbhiḥ
Dativesuṣiravate suṣiravadbhyām suṣiravadbhyaḥ
Ablativesuṣiravataḥ suṣiravadbhyām suṣiravadbhyaḥ
Genitivesuṣiravataḥ suṣiravatoḥ suṣiravatām
Locativesuṣiravati suṣiravatoḥ suṣiravatsu

Compound suṣiravat -

Adverb -suṣiravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria