Declension table of ?suṣiratva

Deva

NeuterSingularDualPlural
Nominativesuṣiratvam suṣiratve suṣiratvāni
Vocativesuṣiratva suṣiratve suṣiratvāni
Accusativesuṣiratvam suṣiratve suṣiratvāni
Instrumentalsuṣiratvena suṣiratvābhyām suṣiratvaiḥ
Dativesuṣiratvāya suṣiratvābhyām suṣiratvebhyaḥ
Ablativesuṣiratvāt suṣiratvābhyām suṣiratvebhyaḥ
Genitivesuṣiratvasya suṣiratvayoḥ suṣiratvānām
Locativesuṣiratve suṣiratvayoḥ suṣiratveṣu

Compound suṣiratva -

Adverb -suṣiratvam -suṣiratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria