Declension table of ?suṣinandi

Deva

MasculineSingularDualPlural
Nominativesuṣinandiḥ suṣinandī suṣinandayaḥ
Vocativesuṣinande suṣinandī suṣinandayaḥ
Accusativesuṣinandim suṣinandī suṣinandīn
Instrumentalsuṣinandinā suṣinandibhyām suṣinandibhiḥ
Dativesuṣinandaye suṣinandibhyām suṣinandibhyaḥ
Ablativesuṣinandeḥ suṣinandibhyām suṣinandibhyaḥ
Genitivesuṣinandeḥ suṣinandyoḥ suṣinandīnām
Locativesuṣinandau suṣinandyoḥ suṣinandiṣu

Compound suṣinandi -

Adverb -suṣinandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria